विश्वानर શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विश्वानरः
विश्वानरौ
विश्वानराः
સંબોધન
विश्वानर
विश्वानरौ
विश्वानराः
દ્વિતીયા
विश्वानरम्
विश्वानरौ
विश्वानरान्
તૃતીયા
विश्वानरेण
विश्वानराभ्याम्
विश्वानरैः
ચતુર્થી
विश्वानराय
विश्वानराभ्याम्
विश्वानरेभ्यः
પંચમી
विश्वानरात् / विश्वानराद्
विश्वानराभ्याम्
विश्वानरेभ्यः
ષષ્ઠી
विश्वानरस्य
विश्वानरयोः
विश्वानराणाम्
સપ્તમી
विश्वानरे
विश्वानरयोः
विश्वानरेषु
એક.
દ્વિ
બહુ.
પ્રથમા
विश्वानरः
विश्वानरौ
विश्वानराः
સંબોધન
विश्वानर
विश्वानरौ
विश्वानराः
દ્વિતીયા
विश्वानरम्
विश्वानरौ
विश्वानरान्
તૃતીયા
विश्वानरेण
विश्वानराभ्याम्
विश्वानरैः
ચતુર્થી
विश्वानराय
विश्वानराभ्याम्
विश्वानरेभ्यः
પંચમી
विश्वानरात् / विश्वानराद्
विश्वानराभ्याम्
विश्वानरेभ्यः
ષષ્ઠી
विश्वानरस्य
विश्वानरयोः
विश्वानराणाम्
સપ્તમી
विश्वानरे
विश्वानरयोः
विश्वानरेषु