विश्ववाह् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
સંબોધન
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
દ્વિતીયા
विश्ववाहम्
विश्ववाहौ
विश्वौहः
તૃતીયા
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
ચતુર્થી
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
પંચમી
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
ષષ્ઠી
विश्वौहः
विश्वौहोः
विश्वौहाम्
સપ્તમી
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
સંબોધન
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
દ્વિતીયા
विश्ववाहम्
विश्ववाहौ
विश्वौहः
તૃતીયા
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
ચતુર્થી
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
પંચમી
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
ષષ્ઠી
विश्वौहः
विश्वौहोः
विश्वौहाम्
સપ્તમી
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु