विश्वधृक् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
સંબોધન
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
દ્વિતીયા
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
તૃતીયા
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
ચતુર્થી
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
પંચમી
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
ષષ્ઠી
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
સપ્તમી
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
સંબોધન
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
દ્વિતીયા
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
તૃતીયા
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
ચતુર્થી
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
પંચમી
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
ષષ્ઠી
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
સપ્તમી
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु


અન્ય