विश्व શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विश्वः
विश्वौ
विश्वाः
સંબોધન
विश्व
विश्वौ
विश्वाः
દ્વિતીયા
विश्वम्
विश्वौ
विश्वान्
તૃતીયા
विश्वेन
विश्वाभ्याम्
विश्वैः
ચતુર્થી
विश्वाय
विश्वाभ्याम्
विश्वेभ्यः
પંચમી
विश्वात् / विश्वाद्
विश्वाभ्याम्
विश्वेभ्यः
ષષ્ઠી
विश्वस्य
विश्वयोः
विश्वानाम्
સપ્તમી
विश्वे
विश्वयोः
विश्वेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विश्वः
विश्वौ
विश्वाः
સંબોધન
विश्व
विश्वौ
विश्वाः
દ્વિતીયા
विश्वम्
विश्वौ
विश्वान्
તૃતીયા
विश्वेन
विश्वाभ्याम्
विश्वैः
ચતુર્થી
विश्वाय
विश्वाभ्याम्
विश्वेभ्यः
પંચમી
विश्वात् / विश्वाद्
विश्वाभ्याम्
विश्वेभ्यः
ષષ્ઠી
विश्वस्य
विश्वयोः
विश्वानाम्
સપ્તમી
विश्वे
विश्वयोः
विश्वेषु


અન્ય