विश्रवण શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विश्रवणः
विश्रवणौ
विश्रवणाः
સંબોધન
विश्रवण
विश्रवणौ
विश्रवणाः
દ્વિતીયા
विश्रवणम्
विश्रवणौ
विश्रवणान्
તૃતીયા
विश्रवणेन
विश्रवणाभ्याम्
विश्रवणैः
ચતુર્થી
विश्रवणाय
विश्रवणाभ्याम्
विश्रवणेभ्यः
પંચમી
विश्रवणात् / विश्रवणाद्
विश्रवणाभ्याम्
विश्रवणेभ्यः
ષષ્ઠી
विश्रवणस्य
विश्रवणयोः
विश्रवणानाम्
સપ્તમી
विश्रवणे
विश्रवणयोः
विश्रवणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विश्रवणः
विश्रवणौ
विश्रवणाः
સંબોધન
विश्रवण
विश्रवणौ
विश्रवणाः
દ્વિતીયા
विश्रवणम्
विश्रवणौ
विश्रवणान्
તૃતીયા
विश्रवणेन
विश्रवणाभ्याम्
विश्रवणैः
ચતુર્થી
विश्रवणाय
विश्रवणाभ्याम्
विश्रवणेभ्यः
પંચમી
विश्रवणात् / विश्रवणाद्
विश्रवणाभ्याम्
विश्रवणेभ्यः
ષષ્ઠી
विश्रवणस्य
विश्रवणयोः
विश्रवणानाम्
સપ્તમી
विश्रवणे
विश्रवणयोः
विश्रवणेषु