विश्रवण শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
विश्रवणः
विश्रवणौ
विश्रवणाः
সম্বোধন
विश्रवण
विश्रवणौ
विश्रवणाः
দ্বিতীয়া
विश्रवणम्
विश्रवणौ
विश्रवणान्
তৃতীয়া
विश्रवणेन
विश्रवणाभ्याम्
विश्रवणैः
চতুৰ্থী
विश्रवणाय
विश्रवणाभ्याम्
विश्रवणेभ्यः
পঞ্চমী
विश्रवणात् / विश्रवणाद्
विश्रवणाभ्याम्
विश्रवणेभ्यः
ষষ্ঠী
विश्रवणस्य
विश्रवणयोः
विश्रवणानाम्
সপ্তমী
विश्रवणे
विश्रवणयोः
विश्रवणेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
विश्रवणः
विश्रवणौ
विश्रवणाः
সম্বোধন
विश्रवण
विश्रवणौ
विश्रवणाः
দ্বিতীয়া
विश्रवणम्
विश्रवणौ
विश्रवणान्
তৃতীয়া
विश्रवणेन
विश्रवणाभ्याम्
विश्रवणैः
চতুৰ্থী
विश्रवणाय
विश्रवणाभ्याम्
विश्रवणेभ्यः
পঞ্চমী
विश्रवणात् / विश्रवणाद्
विश्रवणाभ्याम्
विश्रवणेभ्यः
ষষ্ঠী
विश्रवणस्य
विश्रवणयोः
विश्रवणानाम्
সপ্তমী
विश्रवणे
विश्रवणयोः
विश्रवणेषु