विश् શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विट् / विड्
विशौ
विशः
સંબોધન
विट् / विड्
विशौ
विशः
દ્વિતીયા
विशम्
विशौ
विशः
તૃતીયા
विशा
विड्भ्याम्
विड्भिः
ચતુર્થી
विशे
विड्भ्याम्
विड्भ्यः
પંચમી
विशः
विड्भ्याम्
विड्भ्यः
ષષ્ઠી
विशः
विशोः
विशाम्
સપ્તમી
विशि
विशोः
विट्त्सु / विट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विट् / विड्
विशौ
विशः
સંબોધન
विट् / विड्
विशौ
विशः
દ્વિતીયા
विशम्
विशौ
विशः
તૃતીયા
विशा
विड्भ्याम्
विड्भिः
ચતુર્થી
विशे
विड्भ्याम्
विड्भ्यः
પંચમી
विशः
विड्भ्याम्
विड्भ्यः
ષષ્ઠી
विशः
विशोः
विशाम्
સપ્તમી
विशि
विशोः
विट्त्सु / विट्सु