विश ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विशः
विशौ
विशाः
സംബോധന
विश
विशौ
विशाः
ദ്വിതീയാ
विशम्
विशौ
विशान्
തൃതീയാ
विशेन
विशाभ्याम्
विशैः
ചതുർഥീ
विशाय
विशाभ्याम्
विशेभ्यः
പഞ്ചമീ
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
ഷഷ്ഠീ
विशस्य
विशयोः
विशानाम्
സപ്തമീ
विशे
विशयोः
विशेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विशः
विशौ
विशाः
സംബോധന
विश
विशौ
विशाः
ദ്വിതീയാ
विशम्
विशौ
विशान्
തൃതീയാ
विशेन
विशाभ्याम्
विशैः
ചതുർഥീ
विशाय
विशाभ्याम्
विशेभ्यः
പഞ്ചമീ
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
ഷഷ്ഠീ
विशस्य
विशयोः
विशानाम्
സപ്തമീ
विशे
विशयोः
विशेषु