विश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विशः
विशौ
विशाः
સંબોધન
विश
विशौ
विशाः
દ્વિતીયા
विशम्
विशौ
विशान्
તૃતીયા
विशेन
विशाभ्याम्
विशैः
ચતુર્થી
विशाय
विशाभ्याम्
विशेभ्यः
પંચમી
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
ષષ્ઠી
विशस्य
विशयोः
विशानाम्
સપ્તમી
विशे
विशयोः
विशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विशः
विशौ
विशाः
સંબોધન
विश
विशौ
विशाः
દ્વિતીયા
विशम्
विशौ
विशान्
તૃતીયા
विशेन
विशाभ्याम्
विशैः
ચતુર્થી
विशाय
विशाभ्याम्
विशेभ्यः
પંચમી
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
ષષ્ઠી
विशस्य
विशयोः
विशानाम्
સપ્તમી
विशे
विशयोः
विशेषु