विविध ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विविधः
विविधौ
विविधाः
സംബോധന
विविध
विविधौ
विविधाः
ദ്വിതീയാ
विविधम्
विविधौ
विविधान्
തൃതീയാ
विविधेन
विविधाभ्याम्
विविधैः
ചതുർഥീ
विविधाय
विविधाभ्याम्
विविधेभ्यः
പഞ്ചമീ
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
ഷഷ്ഠീ
विविधस्य
विविधयोः
विविधानाम्
സപ്തമീ
विविधे
विविधयोः
विविधेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विविधः
विविधौ
विविधाः
സംബോധന
विविध
विविधौ
विविधाः
ദ്വിതീയാ
विविधम्
विविधौ
विविधान्
തൃതീയാ
विविधेन
विविधाभ्याम्
विविधैः
ചതുർഥീ
विविधाय
विविधाभ्याम्
विविधेभ्यः
പഞ്ചമീ
विविधात् / विविधाद्
विविधाभ्याम्
विविधेभ्यः
ഷഷ്ഠീ
विविधस्य
विविधयोः
विविधानाम्
സപ്തമീ
विविधे
विविधयोः
विविधेषु


മറ്റുള്ളവ