विविक्ष् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विविट् / विविड्
विविक्षौ
विविक्षः
സംബോധന
विविट् / विविड्
विविक्षौ
विविक्षः
ദ്വിതീയാ
विविक्षम्
विविक्षौ
विविक्षः
തൃതീയാ
विविक्षा
विविड्भ्याम्
विविड्भिः
ചതുർഥീ
विविक्षे
विविड्भ्याम्
विविड्भ्यः
പഞ്ചമീ
विविक्षः
विविड्भ्याम्
विविड्भ्यः
ഷഷ്ഠീ
विविक्षः
विविक्षोः
विविक्षाम्
സപ്തമീ
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विविट् / विविड्
विविक्षौ
विविक्षः
സംബോധന
विविट् / विविड्
विविक्षौ
विविक्षः
ദ്വിതീയാ
विविक्षम्
विविक्षौ
विविक्षः
തൃതീയാ
विविक्षा
विविड्भ्याम्
विविड्भिः
ചതുർഥീ
विविक्षे
विविड्भ्याम्
विविड्भ्यः
പഞ്ചമീ
विविक्षः
विविड्भ्याम्
विविड्भ्यः
ഷഷ്ഠീ
विविक्षः
विविक्षोः
विविक्षाम्
സപ്തമീ
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु