विविक्ष् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विविट् / विविड्
विविक्षौ
विविक्षः
સંબોધન
विविट् / विविड्
विविक्षौ
विविक्षः
દ્વિતીયા
विविक्षम्
विविक्षौ
विविक्षः
તૃતીયા
विविक्षा
विविड्भ्याम्
विविड्भिः
ચતુર્થી
विविक्षे
विविड्भ्याम्
विविड्भ्यः
પંચમી
विविक्षः
विविड्भ्याम्
विविड्भ्यः
ષષ્ઠી
विविक्षः
विविक्षोः
विविक्षाम्
સપ્તમી
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विविट् / विविड्
विविक्षौ
विविक्षः
સંબોધન
विविट् / विविड्
विविक्षौ
विविक्षः
દ્વિતીયા
विविक्षम्
विविक्षौ
विविक्षः
તૃતીયા
विविक्षा
विविड्भ्याम्
विविड्भिः
ચતુર્થી
विविक्षे
विविड्भ्याम्
विविड्भ्यः
પંચમી
विविक्षः
विविड्भ्याम्
विविड्भ्यः
ષષ્ઠી
विविक्षः
विविक्षोः
विविक्षाम्
સપ્તમી
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु