विलोचन શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विलोचनः
विलोचनौ
विलोचनाः
સંબોધન
विलोचन
विलोचनौ
विलोचनाः
દ્વિતીયા
विलोचनम्
विलोचनौ
विलोचनान्
તૃતીયા
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
ચતુર્થી
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
પંચમી
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
ષષ્ઠી
विलोचनस्य
विलोचनयोः
विलोचनानाम्
સપ્તમી
विलोचने
विलोचनयोः
विलोचनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विलोचनः
विलोचनौ
विलोचनाः
સંબોધન
विलोचन
विलोचनौ
विलोचनाः
દ્વિતીયા
विलोचनम्
विलोचनौ
विलोचनान्
તૃતીયા
विलोचनेन
विलोचनाभ्याम्
विलोचनैः
ચતુર્થી
विलोचनाय
विलोचनाभ्याम्
विलोचनेभ्यः
પંચમી
विलोचनात् / विलोचनाद्
विलोचनाभ्याम्
विलोचनेभ्यः
ષષ્ઠી
विलोचनस्य
विलोचनयोः
विलोचनानाम्
સપ્તમી
विलोचने
विलोचनयोः
विलोचनेषु


અન્ય