विलक्षण શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विलक्षणः
विलक्षणौ
विलक्षणाः
સંબોધન
विलक्षण
विलक्षणौ
विलक्षणाः
દ્વિતીયા
विलक्षणम्
विलक्षणौ
विलक्षणान्
તૃતીયા
विलक्षणेन
विलक्षणाभ्याम्
विलक्षणैः
ચતુર્થી
विलक्षणाय
विलक्षणाभ्याम्
विलक्षणेभ्यः
પંચમી
विलक्षणात् / विलक्षणाद्
विलक्षणाभ्याम्
विलक्षणेभ्यः
ષષ્ઠી
विलक्षणस्य
विलक्षणयोः
विलक्षणानाम्
સપ્તમી
विलक्षणे
विलक्षणयोः
विलक्षणेषु
એક.
દ્વિ
બહુ.
પ્રથમા
विलक्षणः
विलक्षणौ
विलक्षणाः
સંબોધન
विलक्षण
विलक्षणौ
विलक्षणाः
દ્વિતીયા
विलक्षणम्
विलक्षणौ
विलक्षणान्
તૃતીયા
विलक्षणेन
विलक्षणाभ्याम्
विलक्षणैः
ચતુર્થી
विलक्षणाय
विलक्षणाभ्याम्
विलक्षणेभ्यः
પંચમી
विलक्षणात् / विलक्षणाद्
विलक्षणाभ्याम्
विलक्षणेभ्यः
ષષ્ઠી
विलक्षणस्य
विलक्षणयोः
विलक्षणानाम्
સપ્તમી
विलक्षणे
विलक्षणयोः
विलक्षणेषु
અન્ય