विलक्षण শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
विलक्षणः
विलक्षणौ
विलक्षणाः
সম্বোধন
विलक्षण
विलक्षणौ
विलक्षणाः
দ্বিতীয়া
विलक्षणम्
विलक्षणौ
विलक्षणान्
তৃতীয়া
विलक्षणेन
विलक्षणाभ्याम्
विलक्षणैः
চতুৰ্থী
विलक्षणाय
विलक्षणाभ्याम्
विलक्षणेभ्यः
পঞ্চমী
विलक्षणात् / विलक्षणाद्
विलक्षणाभ्याम्
विलक्षणेभ्यः
ষষ্ঠী
विलक्षणस्य
विलक्षणयोः
विलक्षणानाम्
সপ্তমী
विलक्षणे
विलक्षणयोः
विलक्षणेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
विलक्षणः
विलक्षणौ
विलक्षणाः
সম্বোধন
विलक्षण
विलक्षणौ
विलक्षणाः
দ্বিতীয়া
विलक्षणम्
विलक्षणौ
विलक्षणान्
তৃতীয়া
विलक्षणेन
विलक्षणाभ्याम्
विलक्षणैः
চতুৰ্থী
विलक्षणाय
विलक्षणाभ्याम्
विलक्षणेभ्यः
পঞ্চমী
विलक्षणात् / विलक्षणाद्
विलक्षणाभ्याम्
विलक्षणेभ्यः
ষষ্ঠী
विलक्षणस्य
विलक्षणयोः
विलक्षणानाम्
সপ্তমী
विलक्षणे
विलक्षणयोः
विलक्षणेषु


অন্য