विरेचना શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विरेचना
विरेचने
विरेचनाः
સંબોધન
विरेचने
विरेचने
विरेचनाः
દ્વિતીયા
विरेचनाम्
विरेचने
विरेचनाः
તૃતીયા
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
ચતુર્થી
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
પંચમી
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
ષષ્ઠી
विरेचनायाः
विरेचनयोः
विरेचनानाम्
સપ્તમી
विरेचनायाम्
विरेचनयोः
विरेचनासु
એક.
દ્વિ
બહુ.
પ્રથમા
विरेचना
विरेचने
विरेचनाः
સંબોધન
विरेचने
विरेचने
विरेचनाः
દ્વિતીયા
विरेचनाम्
विरेचने
विरेचनाः
તૃતીયા
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
ચતુર્થી
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
પંચમી
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
ષષ્ઠી
विरेचनायाः
विरेचनयोः
विरेचनानाम्
સપ્તમી
विरेचनायाम्
विरेचनयोः
विरेचनासु
અન્ય