विरूढ ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विरूढः
विरूढौ
विरूढाः
സംബോധന
विरूढ
विरूढौ
विरूढाः
ദ്വിതീയാ
विरूढम्
विरूढौ
विरूढान्
തൃതീയാ
विरूढेन
विरूढाभ्याम्
विरूढैः
ചതുർഥീ
विरूढाय
विरूढाभ्याम्
विरूढेभ्यः
പഞ്ചമീ
विरूढात् / विरूढाद्
विरूढाभ्याम्
विरूढेभ्यः
ഷഷ്ഠീ
विरूढस्य
विरूढयोः
विरूढानाम्
സപ്തമീ
विरूढे
विरूढयोः
विरूढेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विरूढः
विरूढौ
विरूढाः
സംബോധന
विरूढ
विरूढौ
विरूढाः
ദ്വിതീയാ
विरूढम्
विरूढौ
विरूढान्
തൃതീയാ
विरूढेन
विरूढाभ्याम्
विरूढैः
ചതുർഥീ
विरूढाय
विरूढाभ्याम्
विरूढेभ्यः
പഞ്ചമീ
विरूढात् / विरूढाद्
विरूढाभ्याम्
विरूढेभ्यः
ഷഷ്ഠീ
विरूढस्य
विरूढयोः
विरूढानाम्
സപ്തമീ
विरूढे
विरूढयोः
विरूढेषु


മറ്റുള്ളവ