विरूक्ष શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विरूक्षः
विरूक्षौ
विरूक्षाः
સંબોધન
विरूक्ष
विरूक्षौ
विरूक्षाः
દ્વિતીયા
विरूक्षम्
विरूक्षौ
विरूक्षान्
તૃતીયા
विरूक्षेण
विरूक्षाभ्याम्
विरूक्षैः
ચતુર્થી
विरूक्षाय
विरूक्षाभ्याम्
विरूक्षेभ्यः
પંચમી
विरूक्षात् / विरूक्षाद्
विरूक्षाभ्याम्
विरूक्षेभ्यः
ષષ્ઠી
विरूक्षस्य
विरूक्षयोः
विरूक्षाणाम्
સપ્તમી
विरूक्षे
विरूक्षयोः
विरूक्षेषु
એક.
દ્વિ
બહુ.
પ્રથમા
विरूक्षः
विरूक्षौ
विरूक्षाः
સંબોધન
विरूक्ष
विरूक्षौ
विरूक्षाः
દ્વિતીયા
विरूक्षम्
विरूक्षौ
विरूक्षान्
તૃતીયા
विरूक्षेण
विरूक्षाभ्याम्
विरूक्षैः
ચતુર્થી
विरूक्षाय
विरूक्षाभ्याम्
विरूक्षेभ्यः
પંચમી
विरूक्षात् / विरूक्षाद्
विरूक्षाभ्याम्
विरूक्षेभ्यः
ષષ્ઠી
विरूक्षस्य
विरूक्षयोः
विरूक्षाणाम्
સપ્તમી
विरूक्षे
विरूक्षयोः
विरूक्षेषु
અન્ય