विरक्त ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विरक्तः
विरक्तौ
विरक्ताः
സംബോധന
विरक्त
विरक्तौ
विरक्ताः
ദ്വിതീയാ
विरक्तम्
विरक्तौ
विरक्तान्
തൃതീയാ
विरक्तेन
विरक्ताभ्याम्
विरक्तैः
ചതുർഥീ
विरक्ताय
विरक्ताभ्याम्
विरक्तेभ्यः
പഞ്ചമീ
विरक्तात् / विरक्ताद्
विरक्ताभ्याम्
विरक्तेभ्यः
ഷഷ്ഠീ
विरक्तस्य
विरक्तयोः
विरक्तानाम्
സപ്തമീ
विरक्ते
विरक्तयोः
विरक्तेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विरक्तः
विरक्तौ
विरक्ताः
സംബോധന
विरक्त
विरक्तौ
विरक्ताः
ദ്വിതീയാ
विरक्तम्
विरक्तौ
विरक्तान्
തൃതീയാ
विरक्तेन
विरक्ताभ्याम्
विरक्तैः
ചതുർഥീ
विरक्ताय
विरक्ताभ्याम्
विरक्तेभ्यः
പഞ്ചമീ
विरक्तात् / विरक्ताद्
विरक्ताभ्याम्
विरक्तेभ्यः
ഷഷ്ഠീ
विरक्तस्य
विरक्तयोः
विरक्तानाम्
സപ്തമീ
विरक्ते
विरक्तयोः
विरक्तेषु
മറ്റുള്ളവ