विभ्राज् - टुभ्राजृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
സംബോധന
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ദ്വിതീയാ
विभ्राजम्
विभ्राजौ
विभ्राजः
തൃതീയാ
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ചതുർഥീ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
പഞ്ചമീ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ഷഷ്ഠീ
विभ्राजः
विभ्राजोः
विभ्राजाम्
സപ്തമീ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
സംബോധന
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ദ്വിതീയാ
विभ्राजम्
विभ्राजौ
विभ्राजः
തൃതീയാ
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ചതുർഥീ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
പഞ്ചമീ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ഷഷ്ഠീ
विभ्राजः
विभ्राजोः
विभ्राजाम्
സപ്തമീ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


മറ്റുള്ളവ