विभ्राज् - टुभ्राजृ ஷப்ட் ரூப்

(ஆண்பால்)
 
 
 
ஒருமை
இரட்டை
பன்மை
பிரதமா
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
சம்போதன்
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
த்விதியா
विभ्राजम्
विभ्राजौ
विभ्राजः
த்ருதியா
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
சதுர்த்தி
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
பஞ்சமி
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ஷஷ்டி
विभ्राजः
विभ्राजोः
विभ्राजाम्
சப்தமி
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
ஒரு.
இரட்.
பன்.
பிரதமா
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
சம்போதன்
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
த்விதியா
विभ्राजम्
विभ्राजौ
विभ्राजः
த்ருதியா
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
சதுர்த்தி
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
பஞ்சமி
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ஷஷ்டி
विभ्राजः
विभ्राजोः
विभ्राजाम्
சப்தமி
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


மற்றவைகள்