विभ्राज् - टुभ्राजृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
સંબોધન
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
દ્વિતીયા
विभ्राजम्
विभ्राजौ
विभ्राजः
તૃતીયા
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ચતુર્થી
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
પંચમી
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ષષ્ઠી
विभ्राजः
विभ्राजोः
विभ्राजाम्
સપ્તમી
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
સંબોધન
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
દ્વિતીયા
विभ्राजम्
विभ्राजौ
विभ्राजः
તૃતીયા
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ચતુર્થી
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
પંચમી
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ષષ્ઠી
विभ्राजः
विभ्राजोः
विभ्राजाम्
સપ્તમી
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


અન્ય