विभ्राज् - टुभ्राजृ শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
সম্বোধন
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
দ্বিতীয়া
विभ्राजम्
विभ्राजौ
विभ्राजः
তৃতীয়া
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
চতুৰ্থী
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
পঞ্চমী
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ষষ্ঠী
विभ्राजः
विभ्राजोः
विभ्राजाम्
সপ্তমী
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
সম্বোধন
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
দ্বিতীয়া
विभ्राजम्
विभ्राजौ
विभ्राजः
তৃতীয়া
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
চতুৰ্থী
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
পঞ্চমী
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ষষ্ঠী
विभ्राजः
विभ्राजोः
विभ्राजाम्
সপ্তমী
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


অন্য