विनायक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विनायकः
विनायकौ
विनायकाः
സംബോധന
विनायक
विनायकौ
विनायकाः
ദ്വിതീയാ
विनायकम्
विनायकौ
विनायकान्
തൃതീയാ
विनायकेन
विनायकाभ्याम्
विनायकैः
ചതുർഥീ
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
പഞ്ചമീ
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
ഷഷ്ഠീ
विनायकस्य
विनायकयोः
विनायकानाम्
സപ്തമീ
विनायके
विनायकयोः
विनायकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विनायकः
विनायकौ
विनायकाः
സംബോധന
विनायक
विनायकौ
विनायकाः
ദ്വിതീയാ
विनायकम्
विनायकौ
विनायकान्
തൃതീയാ
विनायकेन
विनायकाभ्याम्
विनायकैः
ചതുർഥീ
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
പഞ്ചമീ
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
ഷഷ്ഠീ
विनायकस्य
विनायकयोः
विनायकानाम्
സപ്തമീ
विनायके
विनायकयोः
विनायकेषु