विनायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विनायकः
विनायकौ
विनायकाः
સંબોધન
विनायक
विनायकौ
विनायकाः
દ્વિતીયા
विनायकम्
विनायकौ
विनायकान्
તૃતીયા
विनायकेन
विनायकाभ्याम्
विनायकैः
ચતુર્થી
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
પંચમી
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
ષષ્ઠી
विनायकस्य
विनायकयोः
विनायकानाम्
સપ્તમી
विनायके
विनायकयोः
विनायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विनायकः
विनायकौ
विनायकाः
સંબોધન
विनायक
विनायकौ
विनायकाः
દ્વિતીયા
विनायकम्
विनायकौ
विनायकान्
તૃતીયા
विनायकेन
विनायकाभ्याम्
विनायकैः
ચતુર્થી
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
પંચમી
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
ષષ્ઠી
विनायकस्य
विनायकयोः
विनायकानाम्
સપ્તમી
विनायके
विनायकयोः
विनायकेषु