विजितृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विजिता
विजितारौ
विजितारः
സംബോധന
विजितः
विजितारौ
विजितारः
ദ്വിതീയാ
विजितारम्
विजितारौ
विजितॄन्
തൃതീയാ
विजित्रा
विजितृभ्याम्
विजितृभिः
ചതുർഥീ
विजित्रे
विजितृभ्याम्
विजितृभ्यः
പഞ്ചമീ
विजितुः
विजितृभ्याम्
विजितृभ्यः
ഷഷ്ഠീ
विजितुः
विजित्रोः
विजितॄणाम्
സപ്തമീ
विजितरि
विजित्रोः
विजितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विजिता
विजितारौ
विजितारः
സംബോധന
विजितः
विजितारौ
विजितारः
ദ്വിതീയാ
विजितारम्
विजितारौ
विजितॄन्
തൃതീയാ
विजित्रा
विजितृभ्याम्
विजितृभिः
ചതുർഥീ
विजित्रे
विजितृभ्याम्
विजितृभ्यः
പഞ്ചമീ
विजितुः
विजितृभ्याम्
विजितृभ्यः
ഷഷ്ഠീ
विजितुः
विजित्रोः
विजितॄणाम्
സപ്തമീ
विजितरि
विजित्रोः
विजितृषु


മറ്റുള്ളവ