विजितृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विजिता
विजितारौ
विजितारः
સંબોધન
विजितः
विजितारौ
विजितारः
દ્વિતીયા
विजितारम्
विजितारौ
विजितॄन्
તૃતીયા
विजित्रा
विजितृभ्याम्
विजितृभिः
ચતુર્થી
विजित्रे
विजितृभ्याम्
विजितृभ्यः
પંચમી
विजितुः
विजितृभ्याम्
विजितृभ्यः
ષષ્ઠી
विजितुः
विजित्रोः
विजितॄणाम्
સપ્તમી
विजितरि
विजित्रोः
विजितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विजिता
विजितारौ
विजितारः
સંબોધન
विजितः
विजितारौ
विजितारः
દ્વિતીયા
विजितारम्
विजितारौ
विजितॄन्
તૃતીયા
विजित्रा
विजितृभ्याम्
विजितृभिः
ચતુર્થી
विजित्रे
विजितृभ्याम्
विजितृभ्यः
પંચમી
विजितुः
विजितृभ्याम्
विजितृभ्यः
ષષ્ઠી
विजितुः
विजित्रोः
विजितॄणाम्
સપ્તમી
विजितरि
विजित्रोः
विजितृषु


અન્ય