विजितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विजितव्यः
विजितव्यौ
विजितव्याः
സംബോധന
विजितव्य
विजितव्यौ
विजितव्याः
ദ്വിതീയാ
विजितव्यम्
विजितव्यौ
विजितव्यान्
തൃതീയാ
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
ചതുർഥീ
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
പഞ്ചമീ
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
ഷഷ്ഠീ
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
സപ്തമീ
विजितव्ये
विजितव्ययोः
विजितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विजितव्यः
विजितव्यौ
विजितव्याः
സംബോധന
विजितव्य
विजितव्यौ
विजितव्याः
ദ്വിതീയാ
विजितव्यम्
विजितव्यौ
विजितव्यान्
തൃതീയാ
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
ചതുർഥീ
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
പഞ്ചമീ
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
ഷഷ്ഠീ
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
സപ്തമീ
विजितव्ये
विजितव्ययोः
विजितव्येषु


മറ്റുള്ളവ