विजितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विजितव्यः
विजितव्यौ
विजितव्याः
સંબોધન
विजितव्य
विजितव्यौ
विजितव्याः
દ્વિતીયા
विजितव्यम्
विजितव्यौ
विजितव्यान्
તૃતીયા
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
ચતુર્થી
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
પંચમી
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
ષષ્ઠી
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
સપ્તમી
विजितव्ये
विजितव्ययोः
विजितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विजितव्यः
विजितव्यौ
विजितव्याः
સંબોધન
विजितव्य
विजितव्यौ
विजितव्याः
દ્વિતીયા
विजितव्यम्
विजितव्यौ
विजितव्यान्
તૃતીયા
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
ચતુર્થી
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
પંચમી
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
ષષ્ઠી
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
સપ્તમી
विजितव्ये
विजितव्ययोः
विजितव्येषु


અન્ય