विचार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विचारः
विचारौ
विचाराः
સંબોધન
विचार
विचारौ
विचाराः
દ્વિતીયા
विचारम्
विचारौ
विचारान्
તૃતીયા
विचारेण
विचाराभ्याम्
विचारैः
ચતુર્થી
विचाराय
विचाराभ्याम्
विचारेभ्यः
પંચમી
विचारात् / विचाराद्
विचाराभ्याम्
विचारेभ्यः
ષષ્ઠી
विचारस्य
विचारयोः
विचाराणाम्
સપ્તમી
विचारे
विचारयोः
विचारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विचारः
विचारौ
विचाराः
સંબોધન
विचार
विचारौ
विचाराः
દ્વિતીયા
विचारम्
विचारौ
विचारान्
તૃતીયા
विचारेण
विचाराभ्याम्
विचारैः
ચતુર્થી
विचाराय
विचाराभ्याम्
विचारेभ्यः
પંચમી
विचारात् / विचाराद्
विचाराभ्याम्
विचारेभ्यः
ષષ્ઠી
विचारस्य
विचारयोः
विचाराणाम्
સપ્તમી
विचारे
विचारयोः
विचारेषु