वासस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वासः
वाससी
वासांसि
સંબોધન
वासः
वाससी
वासांसि
દ્વિતીયા
वासः
वाससी
वासांसि
તૃતીયા
वाससा
वासोभ्याम्
वासोभिः
ચતુર્થી
वाससे
वासोभ्याम्
वासोभ्यः
પંચમી
वाससः
वासोभ्याम्
वासोभ्यः
ષષ્ઠી
वाससः
वाससोः
वाससाम्
સપ્તમી
वाससि
वाससोः
वासःसु / वासस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वासः
वाससी
वासांसि
સંબોધન
वासः
वाससी
वासांसि
દ્વિતીયા
वासः
वाससी
वासांसि
તૃતીયા
वाससा
वासोभ्याम्
वासोभिः
ચતુર્થી
वाससे
वासोभ्याम्
वासोभ्यः
પંચમી
वाससः
वासोभ्याम्
वासोभ्यः
ષષ્ઠી
वाससः
वाससोः
वाससाम्
સપ્તમી
वाससि
वाससोः
वासःसु / वासस्सु