वासवदत्तिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वासवदत्तिकः
वासवदत्तिकौ
वासवदत्तिकाः
സംബോധന
वासवदत्तिक
वासवदत्तिकौ
वासवदत्तिकाः
ദ്വിതീയാ
वासवदत्तिकम्
वासवदत्तिकौ
वासवदत्तिकान्
തൃതീയാ
वासवदत्तिकेन
वासवदत्तिकाभ्याम्
वासवदत्तिकैः
ചതുർഥീ
वासवदत्तिकाय
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
പഞ്ചമീ
वासवदत्तिकात् / वासवदत्तिकाद्
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
ഷഷ്ഠീ
वासवदत्तिकस्य
वासवदत्तिकयोः
वासवदत्तिकानाम्
സപ്തമീ
वासवदत्तिके
वासवदत्तिकयोः
वासवदत्तिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वासवदत्तिकः
वासवदत्तिकौ
वासवदत्तिकाः
സംബോധന
वासवदत्तिक
वासवदत्तिकौ
वासवदत्तिकाः
ദ്വിതീയാ
वासवदत्तिकम्
वासवदत्तिकौ
वासवदत्तिकान्
തൃതീയാ
वासवदत्तिकेन
वासवदत्तिकाभ्याम्
वासवदत्तिकैः
ചതുർഥീ
वासवदत्तिकाय
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
പഞ്ചമീ
वासवदत्तिकात् / वासवदत्तिकाद्
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
ഷഷ്ഠീ
वासवदत्तिकस्य
वासवदत्तिकयोः
वासवदत्तिकानाम्
സപ്തമീ
वासवदत्तिके
वासवदत्तिकयोः
वासवदत्तिकेषु