वासवदत्तिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वासवदत्तिकः
वासवदत्तिकौ
वासवदत्तिकाः
સંબોધન
वासवदत्तिक
वासवदत्तिकौ
वासवदत्तिकाः
દ્વિતીયા
वासवदत्तिकम्
वासवदत्तिकौ
वासवदत्तिकान्
તૃતીયા
वासवदत्तिकेन
वासवदत्तिकाभ्याम्
वासवदत्तिकैः
ચતુર્થી
वासवदत्तिकाय
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
પંચમી
वासवदत्तिकात् / वासवदत्तिकाद्
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
ષષ્ઠી
वासवदत्तिकस्य
वासवदत्तिकयोः
वासवदत्तिकानाम्
સપ્તમી
वासवदत्तिके
वासवदत्तिकयोः
वासवदत्तिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वासवदत्तिकः
वासवदत्तिकौ
वासवदत्तिकाः
સંબોધન
वासवदत्तिक
वासवदत्तिकौ
वासवदत्तिकाः
દ્વિતીયા
वासवदत्तिकम्
वासवदत्तिकौ
वासवदत्तिकान्
તૃતીયા
वासवदत्तिकेन
वासवदत्तिकाभ्याम्
वासवदत्तिकैः
ચતુર્થી
वासवदत्तिकाय
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
પંચમી
वासवदत्तिकात् / वासवदत्तिकाद्
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
ષષ્ઠી
वासवदत्तिकस्य
वासवदत्तिकयोः
वासवदत्तिकानाम्
સપ્તમી
वासवदत्तिके
वासवदत्तिकयोः
वासवदत्तिकेषु