वारि શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वारि
वारिणी
वारीणि
સંબોધન
वारे / वारि
वारिणी
वारीणि
દ્વિતીયા
वारि
वारिणी
वारीणि
તૃતીયા
वारिणा
वारिभ्याम्
वारिभिः
ચતુર્થી
वारिणे
वारिभ्याम्
वारिभ्यः
પંચમી
वारिणः
वारिभ्याम्
वारिभ्यः
ષષ્ઠી
वारिणः
वारिणोः
वारीणाम्
સપ્તમી
वारिणि
वारिणोः
वारिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वारि
वारिणी
वारीणि
સંબોધન
वारे / वारि
वारिणी
वारीणि
દ્વિતીયા
वारि
वारिणी
वारीणि
તૃતીયા
वारिणा
वारिभ्याम्
वारिभिः
ચતુર્થી
वारिणे
वारिभ्याम्
वारिभ्यः
પંચમી
वारिणः
वारिभ्याम्
वारिभ्यः
ષષ્ઠી
वारिणः
वारिणोः
वारीणाम्
સપ્તમી
वारिणि
वारिणोः
वारिषु


અન્ય