वार ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वारः
वारौ
वाराः
സംബോധന
वार
वारौ
वाराः
ദ്വിതീയാ
वारम्
वारौ
वारान्
തൃതീയാ
वारेण
वाराभ्याम्
वारैः
ചതുർഥീ
वाराय
वाराभ्याम्
वारेभ्यः
പഞ്ചമീ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ഷഷ്ഠീ
वारस्य
वारयोः
वाराणाम्
സപ്തമീ
वारे
वारयोः
वारेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वारः
वारौ
वाराः
സംബോധന
वार
वारौ
वाराः
ദ്വിതീയാ
वारम्
वारौ
वारान्
തൃതീയാ
वारेण
वाराभ्याम्
वारैः
ചതുർഥീ
वाराय
वाराभ्याम्
वारेभ्यः
പഞ്ചമീ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ഷഷ്ഠീ
वारस्य
वारयोः
वाराणाम्
സപ്തമീ
वारे
वारयोः
वारेषु


മറ്റുള്ളവ