वार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वारः
वारौ
वाराः
સંબોધન
वार
वारौ
वाराः
દ્વિતીયા
वारम्
वारौ
वारान्
તૃતીયા
वारेण
वाराभ्याम्
वारैः
ચતુર્થી
वाराय
वाराभ्याम्
वारेभ्यः
પંચમી
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ષષ્ઠી
वारस्य
वारयोः
वाराणाम्
સપ્તમી
वारे
वारयोः
वारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वारः
वारौ
वाराः
સંબોધન
वार
वारौ
वाराः
દ્વિતીયા
वारम्
वारौ
वारान्
તૃતીયા
वारेण
वाराभ्याम्
वारैः
ચતુર્થી
वाराय
वाराभ्याम्
वारेभ्यः
પંચમી
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ષષ્ઠી
वारस्य
वारयोः
वाराणाम्
સપ્તમી
वारे
वारयोः
वारेषु


અન્ય