वायव्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वायव्यम्
वायव्ये
वायव्यानि
സംബോധന
वायव्य
वायव्ये
वायव्यानि
ദ്വിതീയാ
वायव्यम्
वायव्ये
वायव्यानि
തൃതീയാ
वायव्येन
वायव्याभ्याम्
वायव्यैः
ചതുർഥീ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
പഞ്ചമീ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ഷഷ്ഠീ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
സപ്തമീ
वायव्ये
वायव्ययोः
वायव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वायव्यम्
वायव्ये
वायव्यानि
സംബോധന
वायव्य
वायव्ये
वायव्यानि
ദ്വിതീയാ
वायव्यम्
वायव्ये
वायव्यानि
തൃതീയാ
वायव्येन
वायव्याभ्याम्
वायव्यैः
ചതുർഥീ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
പഞ്ചമീ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ഷഷ്ഠീ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
സപ്തമീ
वायव्ये
वायव्ययोः
वायव्येषु


മറ്റുള്ളവ