वायव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वायव्यम्
वायव्ये
वायव्यानि
સંબોધન
वायव्य
वायव्ये
वायव्यानि
દ્વિતીયા
वायव्यम्
वायव्ये
वायव्यानि
તૃતીયા
वायव्येन
वायव्याभ्याम्
वायव्यैः
ચતુર્થી
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
પંચમી
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ષષ્ઠી
वायव्यस्य
वायव्ययोः
वायव्यानाम्
સપ્તમી
वायव्ये
वायव्ययोः
वायव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वायव्यम्
वायव्ये
वायव्यानि
સંબોધન
वायव्य
वायव्ये
वायव्यानि
દ્વિતીયા
वायव्यम्
वायव्ये
वायव्यानि
તૃતીયા
वायव्येन
वायव्याभ्याम्
वायव्यैः
ચતુર્થી
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
પંચમી
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ષષ્ઠી
वायव्यस्य
वायव्ययोः
वायव्यानाम्
સપ્તમી
वायव्ये
वायव्ययोः
वायव्येषु


અન્ય