वाय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वायः
वायौ
वायाः
സംബോധന
वाय
वायौ
वायाः
ദ്വിതീയാ
वायम्
वायौ
वायान्
തൃതീയാ
वायेन
वायाभ्याम्
वायैः
ചതുർഥീ
वायाय
वायाभ्याम्
वायेभ्यः
പഞ്ചമീ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ഷഷ്ഠീ
वायस्य
वाययोः
वायानाम्
സപ്തമീ
वाये
वाययोः
वायेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वायः
वायौ
वायाः
സംബോധന
वाय
वायौ
वायाः
ദ്വിതീയാ
वायम्
वायौ
वायान्
തൃതീയാ
वायेन
वायाभ्याम्
वायैः
ചതുർഥീ
वायाय
वायाभ्याम्
वायेभ्यः
പഞ്ചമീ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ഷഷ്ഠീ
वायस्य
वाययोः
वायानाम्
സപ്തമീ
वाये
वाययोः
वायेषु


മറ്റുള്ളവ