वाय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वायम्
वाये
वायानि
સંબોધન
वाय
वाये
वायानि
દ્વિતીયા
वायम्
वाये
वायानि
તૃતીયા
वायेन
वायाभ्याम्
वायैः
ચતુર્થી
वायाय
वायाभ्याम्
वायेभ्यः
પંચમી
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ષષ્ઠી
वायस्य
वाययोः
वायानाम्
સપ્તમી
वाये
वाययोः
वायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वायम्
वाये
वायानि
સંબોધન
वाय
वाये
वायानि
દ્વિતીયા
वायम्
वाये
वायानि
તૃતીયા
वायेन
वायाभ्याम्
वायैः
ચતુર્થી
वायाय
वायाभ्याम्
वायेभ्यः
પંચમી
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ષષ્ઠી
वायस्य
वाययोः
वायानाम्
સપ્તમી
वाये
वाययोः
वायेषु


અન્ય