वानीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वानीयम्
वानीये
वानीयानि
સંબોધન
वानीय
वानीये
वानीयानि
દ્વિતીયા
वानीयम्
वानीये
वानीयानि
તૃતીયા
वानीयेन
वानीयाभ्याम्
वानीयैः
ચતુર્થી
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
પંચમી
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
ષષ્ઠી
वानीयस्य
वानीययोः
वानीयानाम्
સપ્તમી
वानीये
वानीययोः
वानीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वानीयम्
वानीये
वानीयानि
સંબોધન
वानीय
वानीये
वानीयानि
દ્વિતીયા
वानीयम्
वानीये
वानीयानि
તૃતીયા
वानीयेन
वानीयाभ्याम्
वानीयैः
ચતુર્થી
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
પંચમી
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
ષષ્ઠી
वानीयस्य
वानीययोः
वानीयानाम्
સપ્તમી
वानीये
वानीययोः
वानीयेषु


અન્ય