वात्सल्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
സംബോധന
वात्सल्य
वात्सल्ये
वात्सल्यानि
ദ്വിതീയാ
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
തൃതീയാ
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
ചതുർഥീ
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
പഞ്ചമീ
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
ഷഷ്ഠീ
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
സപ്തമീ
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
സംബോധന
वात्सल्य
वात्सल्ये
वात्सल्यानि
ദ്വിതീയാ
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
തൃതീയാ
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
ചതുർഥീ
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
പഞ്ചമീ
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
ഷഷ്ഠീ
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
സപ്തമീ
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु