वात्सल्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
સંબોધન
वात्सल्य
वात्सल्ये
वात्सल्यानि
દ્વિતીયા
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
તૃતીયા
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
ચતુર્થી
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
પંચમી
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
ષષ્ઠી
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
સપ્તમી
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
સંબોધન
वात्सल्य
वात्सल्ये
वात्सल्यानि
દ્વિતીયા
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
તૃતીયા
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
ચતુર્થી
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
પંચમી
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
ષષ્ઠી
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
સપ્તમી
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु