वात् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वान्
वान्तौ
वान्तः
સંબોધન
वान्
वान्तौ
वान्तः
દ્વિતીયા
वान्तम्
वान्तौ
वातः
તૃતીયા
वाता
वाद्भ्याम्
वाद्भिः
ચતુર્થી
वाते
वाद्भ्याम्
वाद्भ्यः
પંચમી
वातः
वाद्भ्याम्
वाद्भ्यः
ષષ્ઠી
वातः
वातोः
वाताम्
સપ્તમી
वाति
वातोः
वात्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वान्
वान्तौ
वान्तः
સંબોધન
वान्
वान्तौ
वान्तः
દ્વિતીયા
वान्तम्
वान्तौ
वातः
તૃતીયા
वाता
वाद्भ्याम्
वाद्भिः
ચતુર્થી
वाते
वाद्भ्याम्
वाद्भ्यः
પંચમી
वातः
वाद्भ्याम्
वाद्भ्यः
ષષ્ઠી
वातः
वातोः
वाताम्
સપ્તમી
वाति
वातोः
वात्सु


અન્ય