वातृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वाता
वातारौ
वातारः
સંબોધન
वातः
वातारौ
वातारः
દ્વિતીયા
वातारम्
वातारौ
वातॄन्
તૃતીયા
वात्रा
वातृभ्याम्
वातृभिः
ચતુર્થી
वात्रे
वातृभ्याम्
वातृभ्यः
પંચમી
वातुः
वातृभ्याम्
वातृभ्यः
ષષ્ઠી
वातुः
वात्रोः
वातॄणाम्
સપ્તમી
वातरि
वात्रोः
वातृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वाता
वातारौ
वातारः
સંબોધન
वातः
वातारौ
वातारः
દ્વિતીયા
वातारम्
वातारौ
वातॄन्
તૃતીયા
वात्रा
वातृभ्याम्
वातृभिः
ચતુર્થી
वात्रे
वातृभ्याम्
वातृभ्यः
પંચમી
वातुः
वातृभ्याम्
वातृभ्यः
ષષ્ઠી
वातुः
वात्रोः
वातॄणाम्
સપ્તમી
वातरि
वात्रोः
वातृषु


અન્ય