वाती ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वाती
वात्यौ
वात्यः
സംബോധന
वाति
वात्यौ
वात्यः
ദ്വിതീയാ
वातीम्
वात्यौ
वातीः
തൃതീയാ
वात्या
वातीभ्याम्
वातीभिः
ചതുർഥീ
वात्यै
वातीभ्याम्
वातीभ्यः
പഞ്ചമീ
वात्याः
वातीभ्याम्
वातीभ्यः
ഷഷ്ഠീ
वात्याः
वात्योः
वातीनाम्
സപ്തമീ
वात्याम्
वात्योः
वातीषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वाती
वात्यौ
वात्यः
സംബോധന
वाति
वात्यौ
वात्यः
ദ്വിതീയാ
वातीम्
वात्यौ
वातीः
തൃതീയാ
वात्या
वातीभ्याम्
वातीभिः
ചതുർഥീ
वात्यै
वातीभ्याम्
वातीभ्यः
പഞ്ചമീ
वात्याः
वातीभ्याम्
वातीभ्यः
ഷഷ്ഠീ
वात्याः
वात्योः
वातीनाम्
സപ്തമീ
वात्याम्
वात्योः
वातीषु
മറ്റുള്ളവ