वर्षाभू - अनित्य स्त्रीलिङ्गम् શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
સંબોધન
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
દ્વિતીયા
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
તૃતીયા
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
ચતુર્થી
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
પંચમી
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
ષષ્ઠી
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
સપ્તમી
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
સંબોધન
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
દ્વિતીયા
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
તૃતીયા
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
ચતુર્થી
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
પંચમી
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
ષષ્ઠી
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
સપ્તમી
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु


અન્ય