वर्णकिता ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वर्णकिता
वर्णकिते
वर्णकिताः
സംബോധന
वर्णकिते
वर्णकिते
वर्णकिताः
ദ്വിതീയാ
वर्णकिताम्
वर्णकिते
वर्णकिताः
തൃതീയാ
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
ചതുർഥീ
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
പഞ്ചമീ
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
ഷഷ്ഠീ
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
സപ്തമീ
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वर्णकिता
वर्णकिते
वर्णकिताः
സംബോധന
वर्णकिते
वर्णकिते
वर्णकिताः
ദ്വിതീയാ
वर्णकिताम्
वर्णकिते
वर्णकिताः
തൃതീയാ
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
ചതുർഥീ
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
പഞ്ചമീ
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
ഷഷ്ഠീ
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
സപ്തമീ
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु


മറ്റുള്ളവ