वर्णकिता શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वर्णकिता
वर्णकिते
वर्णकिताः
સંબોધન
वर्णकिते
वर्णकिते
वर्णकिताः
દ્વિતીયા
वर्णकिताम्
वर्णकिते
वर्णकिताः
તૃતીયા
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
ચતુર્થી
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
પંચમી
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
ષષ્ઠી
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
સપ્તમી
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वर्णकिता
वर्णकिते
वर्णकिताः
સંબોધન
वर्णकिते
वर्णकिते
वर्णकिताः
દ્વિતીયા
वर्णकिताम्
वर्णकिते
वर्णकिताः
તૃતીયા
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
ચતુર્થી
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
પંચમી
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
ષષ્ઠી
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
સપ્તમી
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु


અન્ય