वधू ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वधूः
वध्वौ
वध्वः
സംബോധന
वधु
वध्वौ
वध्वः
ദ്വിതീയാ
वधूम्
वध्वौ
वधूः
തൃതീയാ
वध्वा
वधूभ्याम्
वधूभिः
ചതുർഥീ
वध्वै
वधूभ्याम्
वधूभ्यः
പഞ്ചമീ
वध्वाः
वधूभ्याम्
वधूभ्यः
ഷഷ്ഠീ
वध्वाः
वध्वोः
वधूनाम्
സപ്തമീ
वध्वाम्
वध्वोः
वधूषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वधूः
वध्वौ
वध्वः
സംബോധന
वधु
वध्वौ
वध्वः
ദ്വിതീയാ
वधूम्
वध्वौ
वधूः
തൃതീയാ
वध्वा
वधूभ्याम्
वधूभिः
ചതുർഥീ
वध्वै
वधूभ्याम्
वधूभ्यः
പഞ്ചമീ
वध्वाः
वधूभ्याम्
वधूभ्यः
ഷഷ്ഠീ
वध्वाः
वध्वोः
वधूनाम्
സപ്തമീ
वध्वाम्
वध्वोः
वधूषु